Conjugation tables of kṛṣṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṛṣṇayāmi kṛṣṇayāvaḥ kṛṣṇayāmaḥ
Secondkṛṣṇayasi kṛṣṇayathaḥ kṛṣṇayatha
Thirdkṛṣṇayati kṛṣṇayataḥ kṛṣṇayanti


MiddleSingularDualPlural
Firstkṛṣṇāye kṛṣṇāyāvahe kṛṣṇāyāmahe
Secondkṛṣṇāyase kṛṣṇāyethe kṛṣṇāyadhve
Thirdkṛṣṇāyate kṛṣṇāyete kṛṣṇāyante


PassiveSingularDualPlural
Firstkṛṣṇye kṛṣṇyāvahe kṛṣṇyāmahe
Secondkṛṣṇyase kṛṣṇyethe kṛṣṇyadhve
Thirdkṛṣṇyate kṛṣṇyete kṛṣṇyante


Imperfect

ActiveSingularDualPlural
Firstakṛṣṇayam akṛṣṇayāva akṛṣṇayāma
Secondakṛṣṇayaḥ akṛṣṇayatam akṛṣṇayata
Thirdakṛṣṇayat akṛṣṇayatām akṛṣṇayan


MiddleSingularDualPlural
Firstakṛṣṇāye akṛṣṇāyāvahi akṛṣṇāyāmahi
Secondakṛṣṇāyathāḥ akṛṣṇāyethām akṛṣṇāyadhvam
Thirdakṛṣṇāyata akṛṣṇāyetām akṛṣṇāyanta


PassiveSingularDualPlural
Firstakṛṣṇye akṛṣṇyāvahi akṛṣṇyāmahi
Secondakṛṣṇyathāḥ akṛṣṇyethām akṛṣṇyadhvam
Thirdakṛṣṇyata akṛṣṇyetām akṛṣṇyanta


Optative

ActiveSingularDualPlural
Firstkṛṣṇayeyam kṛṣṇayeva kṛṣṇayema
Secondkṛṣṇayeḥ kṛṣṇayetam kṛṣṇayeta
Thirdkṛṣṇayet kṛṣṇayetām kṛṣṇayeyuḥ


MiddleSingularDualPlural
Firstkṛṣṇāyeya kṛṣṇāyevahi kṛṣṇāyemahi
Secondkṛṣṇāyethāḥ kṛṣṇāyeyāthām kṛṣṇāyedhvam
Thirdkṛṣṇāyeta kṛṣṇāyeyātām kṛṣṇāyeran


PassiveSingularDualPlural
Firstkṛṣṇyeya kṛṣṇyevahi kṛṣṇyemahi
Secondkṛṣṇyethāḥ kṛṣṇyeyāthām kṛṣṇyedhvam
Thirdkṛṣṇyeta kṛṣṇyeyātām kṛṣṇyeran


Imperative

ActiveSingularDualPlural
Firstkṛṣṇayāni kṛṣṇayāva kṛṣṇayāma
Secondkṛṣṇaya kṛṣṇayatam kṛṣṇayata
Thirdkṛṣṇayatu kṛṣṇayatām kṛṣṇayantu


MiddleSingularDualPlural
Firstkṛṣṇāyai kṛṣṇāyāvahai kṛṣṇāyāmahai
Secondkṛṣṇāyasva kṛṣṇāyethām kṛṣṇāyadhvam
Thirdkṛṣṇāyatām kṛṣṇāyetām kṛṣṇāyantām


PassiveSingularDualPlural
Firstkṛṣṇyai kṛṣṇyāvahai kṛṣṇyāmahai
Secondkṛṣṇyasva kṛṣṇyethām kṛṣṇyadhvam
Thirdkṛṣṇyatām kṛṣṇyetām kṛṣṇyantām


Future

ActiveSingularDualPlural
Firstkṛṣṇāyiṣyāmi kṛṣṇayiṣyāmi kṛṣṇāyiṣyāvaḥ kṛṣṇayiṣyāvaḥ kṛṣṇāyiṣyāmaḥ kṛṣṇayiṣyāmaḥ
Secondkṛṣṇāyiṣyasi kṛṣṇayiṣyasi kṛṣṇāyiṣyathaḥ kṛṣṇayiṣyathaḥ kṛṣṇāyiṣyatha kṛṣṇayiṣyatha
Thirdkṛṣṇāyiṣyati kṛṣṇayiṣyati kṛṣṇāyiṣyataḥ kṛṣṇayiṣyataḥ kṛṣṇāyiṣyanti kṛṣṇayiṣyanti


MiddleSingularDualPlural
Firstkṛṣṇāyiṣye kṛṣṇayiṣye kṛṣṇāyiṣyāvahe kṛṣṇayiṣyāvahe kṛṣṇāyiṣyāmahe kṛṣṇayiṣyāmahe
Secondkṛṣṇāyiṣyase kṛṣṇayiṣyase kṛṣṇāyiṣyethe kṛṣṇayiṣyethe kṛṣṇāyiṣyadhve kṛṣṇayiṣyadhve
Thirdkṛṣṇāyiṣyate kṛṣṇayiṣyate kṛṣṇāyiṣyete kṛṣṇayiṣyete kṛṣṇāyiṣyante kṛṣṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṛṣṇāyitāsmi kṛṣṇayitāsmi kṛṣṇāyitāsvaḥ kṛṣṇayitāsvaḥ kṛṣṇāyitāsmaḥ kṛṣṇayitāsmaḥ
Secondkṛṣṇāyitāsi kṛṣṇayitāsi kṛṣṇāyitāsthaḥ kṛṣṇayitāsthaḥ kṛṣṇāyitāstha kṛṣṇayitāstha
Thirdkṛṣṇāyitā kṛṣṇayitā kṛṣṇāyitārau kṛṣṇayitārau kṛṣṇāyitāraḥ kṛṣṇayitāraḥ

Participles

Past Passive Participle
kṛṣṇita m. n. kṛṣṇitā f.

Past Active Participle
kṛṣṇitavat m. n. kṛṣṇitavatī f.

Present Active Participle
kṛṣṇayat m. n. kṛṣṇayantī f.

Present Middle Participle
kṛṣṇāyamāna m. n. kṛṣṇāyamānā f.

Present Passive Participle
kṛṣṇyamāna m. n. kṛṣṇyamānā f.

Future Active Participle
kṛṣṇayiṣyat m. n. kṛṣṇayiṣyantī f.

Future Active Participle
kṛṣṇāyiṣyat m. n. kṛṣṇāyiṣyantī f.

Future Middle Participle
kṛṣṇāyiṣyamāṇa m. n. kṛṣṇāyiṣyamāṇā f.

Future Middle Participle
kṛṣṇayiṣyamāṇa m. n. kṛṣṇayiṣyamāṇā f.

Future Passive Participle
kṛṣṇayitavya m. n. kṛṣṇayitavyā f.

Future Passive Participle
kṛṣṇya m. n. kṛṣṇyā f.

Future Passive Participle
kṛṣṇanīya m. n. kṛṣṇanīyā f.

Future Passive Participle
kṛṣṇāyitavya m. n. kṛṣṇāyitavyā f.

Indeclinable forms

Infinitive
kṛṣṇāyitum

Infinitive
kṛṣṇayitum

Absolutive
kṛṣṇāyitvā

Absolutive
kṛṣṇayitvā

Periphrastic Perfect
kṛṣṇāyām

Periphrastic Perfect
kṛṣṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria