Declension table of ?kṛṣṇita

Deva

NeuterSingularDualPlural
Nominativekṛṣṇitam kṛṣṇite kṛṣṇitāni
Vocativekṛṣṇita kṛṣṇite kṛṣṇitāni
Accusativekṛṣṇitam kṛṣṇite kṛṣṇitāni
Instrumentalkṛṣṇitena kṛṣṇitābhyām kṛṣṇitaiḥ
Dativekṛṣṇitāya kṛṣṇitābhyām kṛṣṇitebhyaḥ
Ablativekṛṣṇitāt kṛṣṇitābhyām kṛṣṇitebhyaḥ
Genitivekṛṣṇitasya kṛṣṇitayoḥ kṛṣṇitānām
Locativekṛṣṇite kṛṣṇitayoḥ kṛṣṇiteṣu

Compound kṛṣṇita -

Adverb -kṛṣṇitam -kṛṣṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria