Declension table of ?kṛṣṇayitavyā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇayitavyā kṛṣṇayitavye kṛṣṇayitavyāḥ
Vocativekṛṣṇayitavye kṛṣṇayitavye kṛṣṇayitavyāḥ
Accusativekṛṣṇayitavyām kṛṣṇayitavye kṛṣṇayitavyāḥ
Instrumentalkṛṣṇayitavyayā kṛṣṇayitavyābhyām kṛṣṇayitavyābhiḥ
Dativekṛṣṇayitavyāyai kṛṣṇayitavyābhyām kṛṣṇayitavyābhyaḥ
Ablativekṛṣṇayitavyāyāḥ kṛṣṇayitavyābhyām kṛṣṇayitavyābhyaḥ
Genitivekṛṣṇayitavyāyāḥ kṛṣṇayitavyayoḥ kṛṣṇayitavyānām
Locativekṛṣṇayitavyāyām kṛṣṇayitavyayoḥ kṛṣṇayitavyāsu

Adverb -kṛṣṇayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria