Declension table of ?kṛṣṇya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇyam kṛṣṇye kṛṣṇyāni
Vocativekṛṣṇya kṛṣṇye kṛṣṇyāni
Accusativekṛṣṇyam kṛṣṇye kṛṣṇyāni
Instrumentalkṛṣṇyena kṛṣṇyābhyām kṛṣṇyaiḥ
Dativekṛṣṇyāya kṛṣṇyābhyām kṛṣṇyebhyaḥ
Ablativekṛṣṇyāt kṛṣṇyābhyām kṛṣṇyebhyaḥ
Genitivekṛṣṇyasya kṛṣṇyayoḥ kṛṣṇyānām
Locativekṛṣṇye kṛṣṇyayoḥ kṛṣṇyeṣu

Compound kṛṣṇya -

Adverb -kṛṣṇyam -kṛṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria