Declension table of ?kṛṣṇayitavya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇayitavyam kṛṣṇayitavye kṛṣṇayitavyāni
Vocativekṛṣṇayitavya kṛṣṇayitavye kṛṣṇayitavyāni
Accusativekṛṣṇayitavyam kṛṣṇayitavye kṛṣṇayitavyāni
Instrumentalkṛṣṇayitavyena kṛṣṇayitavyābhyām kṛṣṇayitavyaiḥ
Dativekṛṣṇayitavyāya kṛṣṇayitavyābhyām kṛṣṇayitavyebhyaḥ
Ablativekṛṣṇayitavyāt kṛṣṇayitavyābhyām kṛṣṇayitavyebhyaḥ
Genitivekṛṣṇayitavyasya kṛṣṇayitavyayoḥ kṛṣṇayitavyānām
Locativekṛṣṇayitavye kṛṣṇayitavyayoḥ kṛṣṇayitavyeṣu

Compound kṛṣṇayitavya -

Adverb -kṛṣṇayitavyam -kṛṣṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria