Declension table of ?kṛṣṇanīya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇanīyam kṛṣṇanīye kṛṣṇanīyāni
Vocativekṛṣṇanīya kṛṣṇanīye kṛṣṇanīyāni
Accusativekṛṣṇanīyam kṛṣṇanīye kṛṣṇanīyāni
Instrumentalkṛṣṇanīyena kṛṣṇanīyābhyām kṛṣṇanīyaiḥ
Dativekṛṣṇanīyāya kṛṣṇanīyābhyām kṛṣṇanīyebhyaḥ
Ablativekṛṣṇanīyāt kṛṣṇanīyābhyām kṛṣṇanīyebhyaḥ
Genitivekṛṣṇanīyasya kṛṣṇanīyayoḥ kṛṣṇanīyānām
Locativekṛṣṇanīye kṛṣṇanīyayoḥ kṛṣṇanīyeṣu

Compound kṛṣṇanīya -

Adverb -kṛṣṇanīyam -kṛṣṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria