Declension table of ?kṛṣṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṛṣṇayiṣyan kṛṣṇayiṣyantau kṛṣṇayiṣyantaḥ
Vocativekṛṣṇayiṣyan kṛṣṇayiṣyantau kṛṣṇayiṣyantaḥ
Accusativekṛṣṇayiṣyantam kṛṣṇayiṣyantau kṛṣṇayiṣyataḥ
Instrumentalkṛṣṇayiṣyatā kṛṣṇayiṣyadbhyām kṛṣṇayiṣyadbhiḥ
Dativekṛṣṇayiṣyate kṛṣṇayiṣyadbhyām kṛṣṇayiṣyadbhyaḥ
Ablativekṛṣṇayiṣyataḥ kṛṣṇayiṣyadbhyām kṛṣṇayiṣyadbhyaḥ
Genitivekṛṣṇayiṣyataḥ kṛṣṇayiṣyatoḥ kṛṣṇayiṣyatām
Locativekṛṣṇayiṣyati kṛṣṇayiṣyatoḥ kṛṣṇayiṣyatsu

Compound kṛṣṇayiṣyat -

Adverb -kṛṣṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria