Declension table of ?kṛṣṇāyitavya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāyitavyam kṛṣṇāyitavye kṛṣṇāyitavyāni
Vocativekṛṣṇāyitavya kṛṣṇāyitavye kṛṣṇāyitavyāni
Accusativekṛṣṇāyitavyam kṛṣṇāyitavye kṛṣṇāyitavyāni
Instrumentalkṛṣṇāyitavyena kṛṣṇāyitavyābhyām kṛṣṇāyitavyaiḥ
Dativekṛṣṇāyitavyāya kṛṣṇāyitavyābhyām kṛṣṇāyitavyebhyaḥ
Ablativekṛṣṇāyitavyāt kṛṣṇāyitavyābhyām kṛṣṇāyitavyebhyaḥ
Genitivekṛṣṇāyitavyasya kṛṣṇāyitavyayoḥ kṛṣṇāyitavyānām
Locativekṛṣṇāyitavye kṛṣṇāyitavyayoḥ kṛṣṇāyitavyeṣu

Compound kṛṣṇāyitavya -

Adverb -kṛṣṇāyitavyam -kṛṣṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria