Declension table of ?kṛṣṇāyamāna

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāyamānaḥ kṛṣṇāyamānau kṛṣṇāyamānāḥ
Vocativekṛṣṇāyamāna kṛṣṇāyamānau kṛṣṇāyamānāḥ
Accusativekṛṣṇāyamānam kṛṣṇāyamānau kṛṣṇāyamānān
Instrumentalkṛṣṇāyamānena kṛṣṇāyamānābhyām kṛṣṇāyamānaiḥ kṛṣṇāyamānebhiḥ
Dativekṛṣṇāyamānāya kṛṣṇāyamānābhyām kṛṣṇāyamānebhyaḥ
Ablativekṛṣṇāyamānāt kṛṣṇāyamānābhyām kṛṣṇāyamānebhyaḥ
Genitivekṛṣṇāyamānasya kṛṣṇāyamānayoḥ kṛṣṇāyamānānām
Locativekṛṣṇāyamāne kṛṣṇāyamānayoḥ kṛṣṇāyamāneṣu

Compound kṛṣṇāyamāna -

Adverb -kṛṣṇāyamānam -kṛṣṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria