Declension table of ?kṛṣṇāyiṣyat

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāyiṣyat kṛṣṇāyiṣyantī kṛṣṇāyiṣyatī kṛṣṇāyiṣyanti
Vocativekṛṣṇāyiṣyat kṛṣṇāyiṣyantī kṛṣṇāyiṣyatī kṛṣṇāyiṣyanti
Accusativekṛṣṇāyiṣyat kṛṣṇāyiṣyantī kṛṣṇāyiṣyatī kṛṣṇāyiṣyanti
Instrumentalkṛṣṇāyiṣyatā kṛṣṇāyiṣyadbhyām kṛṣṇāyiṣyadbhiḥ
Dativekṛṣṇāyiṣyate kṛṣṇāyiṣyadbhyām kṛṣṇāyiṣyadbhyaḥ
Ablativekṛṣṇāyiṣyataḥ kṛṣṇāyiṣyadbhyām kṛṣṇāyiṣyadbhyaḥ
Genitivekṛṣṇāyiṣyataḥ kṛṣṇāyiṣyatoḥ kṛṣṇāyiṣyatām
Locativekṛṣṇāyiṣyati kṛṣṇāyiṣyatoḥ kṛṣṇāyiṣyatsu

Adverb -kṛṣṇāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria