Declension table of ?kṛṣṇayantī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇayantī kṛṣṇayantyau kṛṣṇayantyaḥ
Vocativekṛṣṇayanti kṛṣṇayantyau kṛṣṇayantyaḥ
Accusativekṛṣṇayantīm kṛṣṇayantyau kṛṣṇayantīḥ
Instrumentalkṛṣṇayantyā kṛṣṇayantībhyām kṛṣṇayantībhiḥ
Dativekṛṣṇayantyai kṛṣṇayantībhyām kṛṣṇayantībhyaḥ
Ablativekṛṣṇayantyāḥ kṛṣṇayantībhyām kṛṣṇayantībhyaḥ
Genitivekṛṣṇayantyāḥ kṛṣṇayantyoḥ kṛṣṇayantīnām
Locativekṛṣṇayantyām kṛṣṇayantyoḥ kṛṣṇayantīṣu

Compound kṛṣṇayanti - kṛṣṇayantī -

Adverb -kṛṣṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria