Declension table of ?kṛṣṇāyitavya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāyitavyaḥ kṛṣṇāyitavyau kṛṣṇāyitavyāḥ
Vocativekṛṣṇāyitavya kṛṣṇāyitavyau kṛṣṇāyitavyāḥ
Accusativekṛṣṇāyitavyam kṛṣṇāyitavyau kṛṣṇāyitavyān
Instrumentalkṛṣṇāyitavyena kṛṣṇāyitavyābhyām kṛṣṇāyitavyaiḥ kṛṣṇāyitavyebhiḥ
Dativekṛṣṇāyitavyāya kṛṣṇāyitavyābhyām kṛṣṇāyitavyebhyaḥ
Ablativekṛṣṇāyitavyāt kṛṣṇāyitavyābhyām kṛṣṇāyitavyebhyaḥ
Genitivekṛṣṇāyitavyasya kṛṣṇāyitavyayoḥ kṛṣṇāyitavyānām
Locativekṛṣṇāyitavye kṛṣṇāyitavyayoḥ kṛṣṇāyitavyeṣu

Compound kṛṣṇāyitavya -

Adverb -kṛṣṇāyitavyam -kṛṣṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria