Declension table of ?kṛṣṇitavat

Deva

MasculineSingularDualPlural
Nominativekṛṣṇitavān kṛṣṇitavantau kṛṣṇitavantaḥ
Vocativekṛṣṇitavan kṛṣṇitavantau kṛṣṇitavantaḥ
Accusativekṛṣṇitavantam kṛṣṇitavantau kṛṣṇitavataḥ
Instrumentalkṛṣṇitavatā kṛṣṇitavadbhyām kṛṣṇitavadbhiḥ
Dativekṛṣṇitavate kṛṣṇitavadbhyām kṛṣṇitavadbhyaḥ
Ablativekṛṣṇitavataḥ kṛṣṇitavadbhyām kṛṣṇitavadbhyaḥ
Genitivekṛṣṇitavataḥ kṛṣṇitavatoḥ kṛṣṇitavatām
Locativekṛṣṇitavati kṛṣṇitavatoḥ kṛṣṇitavatsu

Compound kṛṣṇitavat -

Adverb -kṛṣṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria