Declension table of ?kṛṣṇāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāyiṣyantī kṛṣṇāyiṣyantyau kṛṣṇāyiṣyantyaḥ
Vocativekṛṣṇāyiṣyanti kṛṣṇāyiṣyantyau kṛṣṇāyiṣyantyaḥ
Accusativekṛṣṇāyiṣyantīm kṛṣṇāyiṣyantyau kṛṣṇāyiṣyantīḥ
Instrumentalkṛṣṇāyiṣyantyā kṛṣṇāyiṣyantībhyām kṛṣṇāyiṣyantībhiḥ
Dativekṛṣṇāyiṣyantyai kṛṣṇāyiṣyantībhyām kṛṣṇāyiṣyantībhyaḥ
Ablativekṛṣṇāyiṣyantyāḥ kṛṣṇāyiṣyantībhyām kṛṣṇāyiṣyantībhyaḥ
Genitivekṛṣṇāyiṣyantyāḥ kṛṣṇāyiṣyantyoḥ kṛṣṇāyiṣyantīnām
Locativekṛṣṇāyiṣyantyām kṛṣṇāyiṣyantyoḥ kṛṣṇāyiṣyantīṣu

Compound kṛṣṇāyiṣyanti - kṛṣṇāyiṣyantī -

Adverb -kṛṣṇāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria