Declension table of ?kṛṣṇitavatī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇitavatī kṛṣṇitavatyau kṛṣṇitavatyaḥ
Vocativekṛṣṇitavati kṛṣṇitavatyau kṛṣṇitavatyaḥ
Accusativekṛṣṇitavatīm kṛṣṇitavatyau kṛṣṇitavatīḥ
Instrumentalkṛṣṇitavatyā kṛṣṇitavatībhyām kṛṣṇitavatībhiḥ
Dativekṛṣṇitavatyai kṛṣṇitavatībhyām kṛṣṇitavatībhyaḥ
Ablativekṛṣṇitavatyāḥ kṛṣṇitavatībhyām kṛṣṇitavatībhyaḥ
Genitivekṛṣṇitavatyāḥ kṛṣṇitavatyoḥ kṛṣṇitavatīnām
Locativekṛṣṇitavatyām kṛṣṇitavatyoḥ kṛṣṇitavatīṣu

Compound kṛṣṇitavati - kṛṣṇitavatī -

Adverb -kṛṣṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria