Declension table of ?kṛṣṇāyamānā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāyamānā kṛṣṇāyamāne kṛṣṇāyamānāḥ
Vocativekṛṣṇāyamāne kṛṣṇāyamāne kṛṣṇāyamānāḥ
Accusativekṛṣṇāyamānām kṛṣṇāyamāne kṛṣṇāyamānāḥ
Instrumentalkṛṣṇāyamānayā kṛṣṇāyamānābhyām kṛṣṇāyamānābhiḥ
Dativekṛṣṇāyamānāyai kṛṣṇāyamānābhyām kṛṣṇāyamānābhyaḥ
Ablativekṛṣṇāyamānāyāḥ kṛṣṇāyamānābhyām kṛṣṇāyamānābhyaḥ
Genitivekṛṣṇāyamānāyāḥ kṛṣṇāyamānayoḥ kṛṣṇāyamānānām
Locativekṛṣṇāyamānāyām kṛṣṇāyamānayoḥ kṛṣṇāyamānāsu

Adverb -kṛṣṇāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria