Declension table of ?kṛṣṇyamānā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇyamānā kṛṣṇyamāne kṛṣṇyamānāḥ
Vocativekṛṣṇyamāne kṛṣṇyamāne kṛṣṇyamānāḥ
Accusativekṛṣṇyamānām kṛṣṇyamāne kṛṣṇyamānāḥ
Instrumentalkṛṣṇyamānayā kṛṣṇyamānābhyām kṛṣṇyamānābhiḥ
Dativekṛṣṇyamānāyai kṛṣṇyamānābhyām kṛṣṇyamānābhyaḥ
Ablativekṛṣṇyamānāyāḥ kṛṣṇyamānābhyām kṛṣṇyamānābhyaḥ
Genitivekṛṣṇyamānāyāḥ kṛṣṇyamānayoḥ kṛṣṇyamānānām
Locativekṛṣṇyamānāyām kṛṣṇyamānayoḥ kṛṣṇyamānāsu

Adverb -kṛṣṇyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria