Declension table of ?kṛṣṇāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāyiṣyamāṇā kṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇāḥ
Vocativekṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇāḥ
Accusativekṛṣṇāyiṣyamāṇām kṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇāḥ
Instrumentalkṛṣṇāyiṣyamāṇayā kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇābhiḥ
Dativekṛṣṇāyiṣyamāṇāyai kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇābhyaḥ
Ablativekṛṣṇāyiṣyamāṇāyāḥ kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇābhyaḥ
Genitivekṛṣṇāyiṣyamāṇāyāḥ kṛṣṇāyiṣyamāṇayoḥ kṛṣṇāyiṣyamāṇānām
Locativekṛṣṇāyiṣyamāṇāyām kṛṣṇāyiṣyamāṇayoḥ kṛṣṇāyiṣyamāṇāsu

Adverb -kṛṣṇāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria