Declension table of ?kṛṣṇanīya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇanīyaḥ kṛṣṇanīyau kṛṣṇanīyāḥ
Vocativekṛṣṇanīya kṛṣṇanīyau kṛṣṇanīyāḥ
Accusativekṛṣṇanīyam kṛṣṇanīyau kṛṣṇanīyān
Instrumentalkṛṣṇanīyena kṛṣṇanīyābhyām kṛṣṇanīyaiḥ kṛṣṇanīyebhiḥ
Dativekṛṣṇanīyāya kṛṣṇanīyābhyām kṛṣṇanīyebhyaḥ
Ablativekṛṣṇanīyāt kṛṣṇanīyābhyām kṛṣṇanīyebhyaḥ
Genitivekṛṣṇanīyasya kṛṣṇanīyayoḥ kṛṣṇanīyānām
Locativekṛṣṇanīye kṛṣṇanīyayoḥ kṛṣṇanīyeṣu

Compound kṛṣṇanīya -

Adverb -kṛṣṇanīyam -kṛṣṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria