Declension table of ?kṛṣṇāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāyiṣyamāṇaḥ kṛṣṇāyiṣyamāṇau kṛṣṇāyiṣyamāṇāḥ
Vocativekṛṣṇāyiṣyamāṇa kṛṣṇāyiṣyamāṇau kṛṣṇāyiṣyamāṇāḥ
Accusativekṛṣṇāyiṣyamāṇam kṛṣṇāyiṣyamāṇau kṛṣṇāyiṣyamāṇān
Instrumentalkṛṣṇāyiṣyamāṇena kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇaiḥ kṛṣṇāyiṣyamāṇebhiḥ
Dativekṛṣṇāyiṣyamāṇāya kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇebhyaḥ
Ablativekṛṣṇāyiṣyamāṇāt kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇebhyaḥ
Genitivekṛṣṇāyiṣyamāṇasya kṛṣṇāyiṣyamāṇayoḥ kṛṣṇāyiṣyamāṇānām
Locativekṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇayoḥ kṛṣṇāyiṣyamāṇeṣu

Compound kṛṣṇāyiṣyamāṇa -

Adverb -kṛṣṇāyiṣyamāṇam -kṛṣṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria