Declension table of ?kṛṣṇāyitavyā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāyitavyā kṛṣṇāyitavye kṛṣṇāyitavyāḥ
Vocativekṛṣṇāyitavye kṛṣṇāyitavye kṛṣṇāyitavyāḥ
Accusativekṛṣṇāyitavyām kṛṣṇāyitavye kṛṣṇāyitavyāḥ
Instrumentalkṛṣṇāyitavyayā kṛṣṇāyitavyābhyām kṛṣṇāyitavyābhiḥ
Dativekṛṣṇāyitavyāyai kṛṣṇāyitavyābhyām kṛṣṇāyitavyābhyaḥ
Ablativekṛṣṇāyitavyāyāḥ kṛṣṇāyitavyābhyām kṛṣṇāyitavyābhyaḥ
Genitivekṛṣṇāyitavyāyāḥ kṛṣṇāyitavyayoḥ kṛṣṇāyitavyānām
Locativekṛṣṇāyitavyāyām kṛṣṇāyitavyayoḥ kṛṣṇāyitavyāsu

Adverb -kṛṣṇāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria