Declension table of ?kṛṣṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇayiṣyantī kṛṣṇayiṣyantyau kṛṣṇayiṣyantyaḥ
Vocativekṛṣṇayiṣyanti kṛṣṇayiṣyantyau kṛṣṇayiṣyantyaḥ
Accusativekṛṣṇayiṣyantīm kṛṣṇayiṣyantyau kṛṣṇayiṣyantīḥ
Instrumentalkṛṣṇayiṣyantyā kṛṣṇayiṣyantībhyām kṛṣṇayiṣyantībhiḥ
Dativekṛṣṇayiṣyantyai kṛṣṇayiṣyantībhyām kṛṣṇayiṣyantībhyaḥ
Ablativekṛṣṇayiṣyantyāḥ kṛṣṇayiṣyantībhyām kṛṣṇayiṣyantībhyaḥ
Genitivekṛṣṇayiṣyantyāḥ kṛṣṇayiṣyantyoḥ kṛṣṇayiṣyantīnām
Locativekṛṣṇayiṣyantyām kṛṣṇayiṣyantyoḥ kṛṣṇayiṣyantīṣu

Compound kṛṣṇayiṣyanti - kṛṣṇayiṣyantī -

Adverb -kṛṣṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria