Declension table of ?kṛṣṇāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāyiṣyamāṇam kṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇāni
Vocativekṛṣṇāyiṣyamāṇa kṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇāni
Accusativekṛṣṇāyiṣyamāṇam kṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇāni
Instrumentalkṛṣṇāyiṣyamāṇena kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇaiḥ
Dativekṛṣṇāyiṣyamāṇāya kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇebhyaḥ
Ablativekṛṣṇāyiṣyamāṇāt kṛṣṇāyiṣyamāṇābhyām kṛṣṇāyiṣyamāṇebhyaḥ
Genitivekṛṣṇāyiṣyamāṇasya kṛṣṇāyiṣyamāṇayoḥ kṛṣṇāyiṣyamāṇānām
Locativekṛṣṇāyiṣyamāṇe kṛṣṇāyiṣyamāṇayoḥ kṛṣṇāyiṣyamāṇeṣu

Compound kṛṣṇāyiṣyamāṇa -

Adverb -kṛṣṇāyiṣyamāṇam -kṛṣṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria