Declension table of ?kṛṣṇita

Deva

MasculineSingularDualPlural
Nominativekṛṣṇitaḥ kṛṣṇitau kṛṣṇitāḥ
Vocativekṛṣṇita kṛṣṇitau kṛṣṇitāḥ
Accusativekṛṣṇitam kṛṣṇitau kṛṣṇitān
Instrumentalkṛṣṇitena kṛṣṇitābhyām kṛṣṇitaiḥ kṛṣṇitebhiḥ
Dativekṛṣṇitāya kṛṣṇitābhyām kṛṣṇitebhyaḥ
Ablativekṛṣṇitāt kṛṣṇitābhyām kṛṣṇitebhyaḥ
Genitivekṛṣṇitasya kṛṣṇitayoḥ kṛṣṇitānām
Locativekṛṣṇite kṛṣṇitayoḥ kṛṣṇiteṣu

Compound kṛṣṇita -

Adverb -kṛṣṇitam -kṛṣṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria