Declension table of ?kṛṣṇāyamāna

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāyamānam kṛṣṇāyamāne kṛṣṇāyamānāni
Vocativekṛṣṇāyamāna kṛṣṇāyamāne kṛṣṇāyamānāni
Accusativekṛṣṇāyamānam kṛṣṇāyamāne kṛṣṇāyamānāni
Instrumentalkṛṣṇāyamānena kṛṣṇāyamānābhyām kṛṣṇāyamānaiḥ
Dativekṛṣṇāyamānāya kṛṣṇāyamānābhyām kṛṣṇāyamānebhyaḥ
Ablativekṛṣṇāyamānāt kṛṣṇāyamānābhyām kṛṣṇāyamānebhyaḥ
Genitivekṛṣṇāyamānasya kṛṣṇāyamānayoḥ kṛṣṇāyamānānām
Locativekṛṣṇāyamāne kṛṣṇāyamānayoḥ kṛṣṇāyamāneṣu

Compound kṛṣṇāyamāna -

Adverb -kṛṣṇāyamānam -kṛṣṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria