Conjugation tables of śubh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśubhāmi śubhāvaḥ śubhāmaḥ
Secondśubhasi śubhathaḥ śubhatha
Thirdśubhati śubhataḥ śubhanti


MiddleSingularDualPlural
Firstśubhe śubhāvahe śubhāmahe
Secondśubhase śubhethe śubhadhve
Thirdśubhate śubhete śubhante


PassiveSingularDualPlural
Firstśubhye śubhyāvahe śubhyāmahe
Secondśubhyase śubhyethe śubhyadhve
Thirdśubhyate śubhyete śubhyante


Imperfect

ActiveSingularDualPlural
Firstaśubham aśubhāva aśubhāma
Secondaśubhaḥ aśubhatam aśubhata
Thirdaśubhat aśubhatām aśubhan


MiddleSingularDualPlural
Firstaśubhe aśubhāvahi aśubhāmahi
Secondaśubhathāḥ aśubhethām aśubhadhvam
Thirdaśubhata aśubhetām aśubhanta


PassiveSingularDualPlural
Firstaśubhye aśubhyāvahi aśubhyāmahi
Secondaśubhyathāḥ aśubhyethām aśubhyadhvam
Thirdaśubhyata aśubhyetām aśubhyanta


Optative

ActiveSingularDualPlural
Firstśubheyam śubheva śubhema
Secondśubheḥ śubhetam śubheta
Thirdśubhet śubhetām śubheyuḥ


MiddleSingularDualPlural
Firstśubheya śubhevahi śubhemahi
Secondśubhethāḥ śubheyāthām śubhedhvam
Thirdśubheta śubheyātām śubheran


PassiveSingularDualPlural
Firstśubhyeya śubhyevahi śubhyemahi
Secondśubhyethāḥ śubhyeyāthām śubhyedhvam
Thirdśubhyeta śubhyeyātām śubhyeran


Imperative

ActiveSingularDualPlural
Firstśubhāni śubhāva śubhāma
Secondśubha śubhatam śubhata
Thirdśubhatu śubhatām śubhantu


MiddleSingularDualPlural
Firstśubhai śubhāvahai śubhāmahai
Secondśubhasva śubhethām śubhadhvam
Thirdśubhatām śubhetām śubhantām


PassiveSingularDualPlural
Firstśubhyai śubhyāvahai śubhyāmahai
Secondśubhyasva śubhyethām śubhyadhvam
Thirdśubhyatām śubhyetām śubhyantām


Future

ActiveSingularDualPlural
Firstśobhiṣyāmi śobhiṣyāvaḥ śobhiṣyāmaḥ
Secondśobhiṣyasi śobhiṣyathaḥ śobhiṣyatha
Thirdśobhiṣyati śobhiṣyataḥ śobhiṣyanti


MiddleSingularDualPlural
Firstśobhiṣye śobhiṣyāvahe śobhiṣyāmahe
Secondśobhiṣyase śobhiṣyethe śobhiṣyadhve
Thirdśobhiṣyate śobhiṣyete śobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśobhitāsmi śobhitāsvaḥ śobhitāsmaḥ
Secondśobhitāsi śobhitāsthaḥ śobhitāstha
Thirdśobhitā śobhitārau śobhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśobha śuśubhiva śuśubhima
Secondśuśobhitha śuśubhathuḥ śuśubha
Thirdśuśobha śuśubhatuḥ śuśubhuḥ


MiddleSingularDualPlural
Firstśuśubhe śuśubhivahe śuśubhimahe
Secondśuśubhiṣe śuśubhāthe śuśubhidhve
Thirdśuśubhe śuśubhāte śuśubhire


Benedictive

ActiveSingularDualPlural
Firstśubhyāsam śubhyāsva śubhyāsma
Secondśubhyāḥ śubhyāstam śubhyāsta
Thirdśubhyāt śubhyāstām śubhyāsuḥ

Participles

Past Passive Participle
śobhita m. n. śobhitā f.

Past Passive Participle
śubhita m. n. śubhitā f.

Past Active Participle
śubhitavat m. n. śubhitavatī f.

Past Active Participle
śobhitavat m. n. śobhitavatī f.

Present Active Participle
śubhat m. n. śubhantī f.

Present Middle Participle
śubhamāna m. n. śubhamānā f.

Present Passive Participle
śubhyamāna m. n. śubhyamānā f.

Future Active Participle
śobhiṣyat m. n. śobhiṣyantī f.

Future Middle Participle
śobhiṣyamāṇa m. n. śobhiṣyamāṇā f.

Future Passive Participle
śobhitavya m. n. śobhitavyā f.

Future Passive Participle
śobhya m. n. śobhyā f.

Future Passive Participle
śobhanīya m. n. śobhanīyā f.

Perfect Active Participle
śuśubhvas m. n. śuśubhuṣī f.

Perfect Middle Participle
śuśubhāna m. n. śuśubhānā f.

Indeclinable forms

Infinitive
śobhitum

Absolutive
śobhitvā

Absolutive
śubhitvā

Absolutive
-śubhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśobhayāmi śobhayāvaḥ śobhayāmaḥ
Secondśobhayasi śobhayathaḥ śobhayatha
Thirdśobhayati śobhayataḥ śobhayanti


MiddleSingularDualPlural
Firstśobhaye śobhayāvahe śobhayāmahe
Secondśobhayase śobhayethe śobhayadhve
Thirdśobhayate śobhayete śobhayante


PassiveSingularDualPlural
Firstśobhye śobhyāvahe śobhyāmahe
Secondśobhyase śobhyethe śobhyadhve
Thirdśobhyate śobhyete śobhyante


Imperfect

ActiveSingularDualPlural
Firstaśobhayam aśobhayāva aśobhayāma
Secondaśobhayaḥ aśobhayatam aśobhayata
Thirdaśobhayat aśobhayatām aśobhayan


MiddleSingularDualPlural
Firstaśobhaye aśobhayāvahi aśobhayāmahi
Secondaśobhayathāḥ aśobhayethām aśobhayadhvam
Thirdaśobhayata aśobhayetām aśobhayanta


PassiveSingularDualPlural
Firstaśobhye aśobhyāvahi aśobhyāmahi
Secondaśobhyathāḥ aśobhyethām aśobhyadhvam
Thirdaśobhyata aśobhyetām aśobhyanta


Optative

ActiveSingularDualPlural
Firstśobhayeyam śobhayeva śobhayema
Secondśobhayeḥ śobhayetam śobhayeta
Thirdśobhayet śobhayetām śobhayeyuḥ


MiddleSingularDualPlural
Firstśobhayeya śobhayevahi śobhayemahi
Secondśobhayethāḥ śobhayeyāthām śobhayedhvam
Thirdśobhayeta śobhayeyātām śobhayeran


PassiveSingularDualPlural
Firstśobhyeya śobhyevahi śobhyemahi
Secondśobhyethāḥ śobhyeyāthām śobhyedhvam
Thirdśobhyeta śobhyeyātām śobhyeran


Imperative

ActiveSingularDualPlural
Firstśobhayāni śobhayāva śobhayāma
Secondśobhaya śobhayatam śobhayata
Thirdśobhayatu śobhayatām śobhayantu


MiddleSingularDualPlural
Firstśobhayai śobhayāvahai śobhayāmahai
Secondśobhayasva śobhayethām śobhayadhvam
Thirdśobhayatām śobhayetām śobhayantām


PassiveSingularDualPlural
Firstśobhyai śobhyāvahai śobhyāmahai
Secondśobhyasva śobhyethām śobhyadhvam
Thirdśobhyatām śobhyetām śobhyantām


Future

ActiveSingularDualPlural
Firstśobhayiṣyāmi śobhayiṣyāvaḥ śobhayiṣyāmaḥ
Secondśobhayiṣyasi śobhayiṣyathaḥ śobhayiṣyatha
Thirdśobhayiṣyati śobhayiṣyataḥ śobhayiṣyanti


MiddleSingularDualPlural
Firstśobhayiṣye śobhayiṣyāvahe śobhayiṣyāmahe
Secondśobhayiṣyase śobhayiṣyethe śobhayiṣyadhve
Thirdśobhayiṣyate śobhayiṣyete śobhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśobhayitāsmi śobhayitāsvaḥ śobhayitāsmaḥ
Secondśobhayitāsi śobhayitāsthaḥ śobhayitāstha
Thirdśobhayitā śobhayitārau śobhayitāraḥ

Participles

Past Passive Participle
śobhita m. n. śobhitā f.

Past Active Participle
śobhitavat m. n. śobhitavatī f.

Present Active Participle
śobhayat m. n. śobhayantī f.

Present Middle Participle
śobhayamāna m. n. śobhayamānā f.

Present Passive Participle
śobhyamāna m. n. śobhyamānā f.

Future Active Participle
śobhayiṣyat m. n. śobhayiṣyantī f.

Future Middle Participle
śobhayiṣyamāṇa m. n. śobhayiṣyamāṇā f.

Future Passive Participle
śobhya m. n. śobhyā f.

Future Passive Participle
śobhanīya m. n. śobhanīyā f.

Future Passive Participle
śobhayitavya m. n. śobhayitavyā f.

Indeclinable forms

Infinitive
śobhayitum

Absolutive
śobhayitvā

Absolutive
-śobhya

Periphrastic Perfect
śobhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria