Declension table of ?śobhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśobhayiṣyan śobhayiṣyantau śobhayiṣyantaḥ
Vocativeśobhayiṣyan śobhayiṣyantau śobhayiṣyantaḥ
Accusativeśobhayiṣyantam śobhayiṣyantau śobhayiṣyataḥ
Instrumentalśobhayiṣyatā śobhayiṣyadbhyām śobhayiṣyadbhiḥ
Dativeśobhayiṣyate śobhayiṣyadbhyām śobhayiṣyadbhyaḥ
Ablativeśobhayiṣyataḥ śobhayiṣyadbhyām śobhayiṣyadbhyaḥ
Genitiveśobhayiṣyataḥ śobhayiṣyatoḥ śobhayiṣyatām
Locativeśobhayiṣyati śobhayiṣyatoḥ śobhayiṣyatsu

Compound śobhayiṣyat -

Adverb -śobhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria