Declension table of ?śobhitavya

Deva

NeuterSingularDualPlural
Nominativeśobhitavyam śobhitavye śobhitavyāni
Vocativeśobhitavya śobhitavye śobhitavyāni
Accusativeśobhitavyam śobhitavye śobhitavyāni
Instrumentalśobhitavyena śobhitavyābhyām śobhitavyaiḥ
Dativeśobhitavyāya śobhitavyābhyām śobhitavyebhyaḥ
Ablativeśobhitavyāt śobhitavyābhyām śobhitavyebhyaḥ
Genitiveśobhitavyasya śobhitavyayoḥ śobhitavyānām
Locativeśobhitavye śobhitavyayoḥ śobhitavyeṣu

Compound śobhitavya -

Adverb -śobhitavyam -śobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria