Declension table of ?śubhamānā

Deva

FeminineSingularDualPlural
Nominativeśubhamānā śubhamāne śubhamānāḥ
Vocativeśubhamāne śubhamāne śubhamānāḥ
Accusativeśubhamānām śubhamāne śubhamānāḥ
Instrumentalśubhamānayā śubhamānābhyām śubhamānābhiḥ
Dativeśubhamānāyai śubhamānābhyām śubhamānābhyaḥ
Ablativeśubhamānāyāḥ śubhamānābhyām śubhamānābhyaḥ
Genitiveśubhamānāyāḥ śubhamānayoḥ śubhamānānām
Locativeśubhamānāyām śubhamānayoḥ śubhamānāsu

Adverb -śubhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria