Declension table of ?śobhitavat

Deva

MasculineSingularDualPlural
Nominativeśobhitavān śobhitavantau śobhitavantaḥ
Vocativeśobhitavan śobhitavantau śobhitavantaḥ
Accusativeśobhitavantam śobhitavantau śobhitavataḥ
Instrumentalśobhitavatā śobhitavadbhyām śobhitavadbhiḥ
Dativeśobhitavate śobhitavadbhyām śobhitavadbhyaḥ
Ablativeśobhitavataḥ śobhitavadbhyām śobhitavadbhyaḥ
Genitiveśobhitavataḥ śobhitavatoḥ śobhitavatām
Locativeśobhitavati śobhitavatoḥ śobhitavatsu

Compound śobhitavat -

Adverb -śobhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria