Declension table of ?śubhyamāna

Deva

MasculineSingularDualPlural
Nominativeśubhyamānaḥ śubhyamānau śubhyamānāḥ
Vocativeśubhyamāna śubhyamānau śubhyamānāḥ
Accusativeśubhyamānam śubhyamānau śubhyamānān
Instrumentalśubhyamānena śubhyamānābhyām śubhyamānaiḥ śubhyamānebhiḥ
Dativeśubhyamānāya śubhyamānābhyām śubhyamānebhyaḥ
Ablativeśubhyamānāt śubhyamānābhyām śubhyamānebhyaḥ
Genitiveśubhyamānasya śubhyamānayoḥ śubhyamānānām
Locativeśubhyamāne śubhyamānayoḥ śubhyamāneṣu

Compound śubhyamāna -

Adverb -śubhyamānam -śubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria