Declension table of śobhita

Deva

NeuterSingularDualPlural
Nominativeśobhitam śobhite śobhitāni
Vocativeśobhita śobhite śobhitāni
Accusativeśobhitam śobhite śobhitāni
Instrumentalśobhitena śobhitābhyām śobhitaiḥ
Dativeśobhitāya śobhitābhyām śobhitebhyaḥ
Ablativeśobhitāt śobhitābhyām śobhitebhyaḥ
Genitiveśobhitasya śobhitayoḥ śobhitānām
Locativeśobhite śobhitayoḥ śobhiteṣu

Compound śobhita -

Adverb -śobhitam -śobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria