Declension table of ?śubhitavat

Deva

MasculineSingularDualPlural
Nominativeśubhitavān śubhitavantau śubhitavantaḥ
Vocativeśubhitavan śubhitavantau śubhitavantaḥ
Accusativeśubhitavantam śubhitavantau śubhitavataḥ
Instrumentalśubhitavatā śubhitavadbhyām śubhitavadbhiḥ
Dativeśubhitavate śubhitavadbhyām śubhitavadbhyaḥ
Ablativeśubhitavataḥ śubhitavadbhyām śubhitavadbhyaḥ
Genitiveśubhitavataḥ śubhitavatoḥ śubhitavatām
Locativeśubhitavati śubhitavatoḥ śubhitavatsu

Compound śubhitavat -

Adverb -śubhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria