Declension table of ?śubhat

Deva

MasculineSingularDualPlural
Nominativeśubhan śubhantau śubhantaḥ
Vocativeśubhan śubhantau śubhantaḥ
Accusativeśubhantam śubhantau śubhataḥ
Instrumentalśubhatā śubhadbhyām śubhadbhiḥ
Dativeśubhate śubhadbhyām śubhadbhyaḥ
Ablativeśubhataḥ śubhadbhyām śubhadbhyaḥ
Genitiveśubhataḥ śubhatoḥ śubhatām
Locativeśubhati śubhatoḥ śubhatsu

Compound śubhat -

Adverb -śubhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria