Declension table of ?śobhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśobhayiṣyat śobhayiṣyantī śobhayiṣyatī śobhayiṣyanti
Vocativeśobhayiṣyat śobhayiṣyantī śobhayiṣyatī śobhayiṣyanti
Accusativeśobhayiṣyat śobhayiṣyantī śobhayiṣyatī śobhayiṣyanti
Instrumentalśobhayiṣyatā śobhayiṣyadbhyām śobhayiṣyadbhiḥ
Dativeśobhayiṣyate śobhayiṣyadbhyām śobhayiṣyadbhyaḥ
Ablativeśobhayiṣyataḥ śobhayiṣyadbhyām śobhayiṣyadbhyaḥ
Genitiveśobhayiṣyataḥ śobhayiṣyatoḥ śobhayiṣyatām
Locativeśobhayiṣyati śobhayiṣyatoḥ śobhayiṣyatsu

Adverb -śobhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria