Declension table of ?śobhyamānā

Deva

FeminineSingularDualPlural
Nominativeśobhyamānā śobhyamāne śobhyamānāḥ
Vocativeśobhyamāne śobhyamāne śobhyamānāḥ
Accusativeśobhyamānām śobhyamāne śobhyamānāḥ
Instrumentalśobhyamānayā śobhyamānābhyām śobhyamānābhiḥ
Dativeśobhyamānāyai śobhyamānābhyām śobhyamānābhyaḥ
Ablativeśobhyamānāyāḥ śobhyamānābhyām śobhyamānābhyaḥ
Genitiveśobhyamānāyāḥ śobhyamānayoḥ śobhyamānānām
Locativeśobhyamānāyām śobhyamānayoḥ śobhyamānāsu

Adverb -śobhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria