Declension table of ?śubhantī

Deva

FeminineSingularDualPlural
Nominativeśubhantī śubhantyau śubhantyaḥ
Vocativeśubhanti śubhantyau śubhantyaḥ
Accusativeśubhantīm śubhantyau śubhantīḥ
Instrumentalśubhantyā śubhantībhyām śubhantībhiḥ
Dativeśubhantyai śubhantībhyām śubhantībhyaḥ
Ablativeśubhantyāḥ śubhantībhyām śubhantībhyaḥ
Genitiveśubhantyāḥ śubhantyoḥ śubhantīnām
Locativeśubhantyām śubhantyoḥ śubhantīṣu

Compound śubhanti - śubhantī -

Adverb -śubhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria