Declension table of ?śobhayat

Deva

MasculineSingularDualPlural
Nominativeśobhayan śobhayantau śobhayantaḥ
Vocativeśobhayan śobhayantau śobhayantaḥ
Accusativeśobhayantam śobhayantau śobhayataḥ
Instrumentalśobhayatā śobhayadbhyām śobhayadbhiḥ
Dativeśobhayate śobhayadbhyām śobhayadbhyaḥ
Ablativeśobhayataḥ śobhayadbhyām śobhayadbhyaḥ
Genitiveśobhayataḥ śobhayatoḥ śobhayatām
Locativeśobhayati śobhayatoḥ śobhayatsu

Compound śobhayat -

Adverb -śobhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria