Declension table of ?śubhamāna

Deva

NeuterSingularDualPlural
Nominativeśubhamānam śubhamāne śubhamānāni
Vocativeśubhamāna śubhamāne śubhamānāni
Accusativeśubhamānam śubhamāne śubhamānāni
Instrumentalśubhamānena śubhamānābhyām śubhamānaiḥ
Dativeśubhamānāya śubhamānābhyām śubhamānebhyaḥ
Ablativeśubhamānāt śubhamānābhyām śubhamānebhyaḥ
Genitiveśubhamānasya śubhamānayoḥ śubhamānānām
Locativeśubhamāne śubhamānayoḥ śubhamāneṣu

Compound śubhamāna -

Adverb -śubhamānam -śubhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria