Declension table of ?śobhyamāna

Deva

MasculineSingularDualPlural
Nominativeśobhyamānaḥ śobhyamānau śobhyamānāḥ
Vocativeśobhyamāna śobhyamānau śobhyamānāḥ
Accusativeśobhyamānam śobhyamānau śobhyamānān
Instrumentalśobhyamānena śobhyamānābhyām śobhyamānaiḥ śobhyamānebhiḥ
Dativeśobhyamānāya śobhyamānābhyām śobhyamānebhyaḥ
Ablativeśobhyamānāt śobhyamānābhyām śobhyamānebhyaḥ
Genitiveśobhyamānasya śobhyamānayoḥ śobhyamānānām
Locativeśobhyamāne śobhyamānayoḥ śobhyamāneṣu

Compound śobhyamāna -

Adverb -śobhyamānam -śobhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria