Declension table of ?śobhitavat

Deva

NeuterSingularDualPlural
Nominativeśobhitavat śobhitavantī śobhitavatī śobhitavanti
Vocativeśobhitavat śobhitavantī śobhitavatī śobhitavanti
Accusativeśobhitavat śobhitavantī śobhitavatī śobhitavanti
Instrumentalśobhitavatā śobhitavadbhyām śobhitavadbhiḥ
Dativeśobhitavate śobhitavadbhyām śobhitavadbhyaḥ
Ablativeśobhitavataḥ śobhitavadbhyām śobhitavadbhyaḥ
Genitiveśobhitavataḥ śobhitavatoḥ śobhitavatām
Locativeśobhitavati śobhitavatoḥ śobhitavatsu

Adverb -śobhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria