Declension table of ?śubhyamānā

Deva

FeminineSingularDualPlural
Nominativeśubhyamānā śubhyamāne śubhyamānāḥ
Vocativeśubhyamāne śubhyamāne śubhyamānāḥ
Accusativeśubhyamānām śubhyamāne śubhyamānāḥ
Instrumentalśubhyamānayā śubhyamānābhyām śubhyamānābhiḥ
Dativeśubhyamānāyai śubhyamānābhyām śubhyamānābhyaḥ
Ablativeśubhyamānāyāḥ śubhyamānābhyām śubhyamānābhyaḥ
Genitiveśubhyamānāyāḥ śubhyamānayoḥ śubhyamānānām
Locativeśubhyamānāyām śubhyamānayoḥ śubhyamānāsu

Adverb -śubhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria