Declension table of ?śobhya

Deva

NeuterSingularDualPlural
Nominativeśobhyam śobhye śobhyāni
Vocativeśobhya śobhye śobhyāni
Accusativeśobhyam śobhye śobhyāni
Instrumentalśobhyena śobhyābhyām śobhyaiḥ
Dativeśobhyāya śobhyābhyām śobhyebhyaḥ
Ablativeśobhyāt śobhyābhyām śobhyebhyaḥ
Genitiveśobhyasya śobhyayoḥ śobhyānām
Locativeśobhye śobhyayoḥ śobhyeṣu

Compound śobhya -

Adverb -śobhyam -śobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria