Declension table of ?śobhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśobhayiṣyantī śobhayiṣyantyau śobhayiṣyantyaḥ
Vocativeśobhayiṣyanti śobhayiṣyantyau śobhayiṣyantyaḥ
Accusativeśobhayiṣyantīm śobhayiṣyantyau śobhayiṣyantīḥ
Instrumentalśobhayiṣyantyā śobhayiṣyantībhyām śobhayiṣyantībhiḥ
Dativeśobhayiṣyantyai śobhayiṣyantībhyām śobhayiṣyantībhyaḥ
Ablativeśobhayiṣyantyāḥ śobhayiṣyantībhyām śobhayiṣyantībhyaḥ
Genitiveśobhayiṣyantyāḥ śobhayiṣyantyoḥ śobhayiṣyantīnām
Locativeśobhayiṣyantyām śobhayiṣyantyoḥ śobhayiṣyantīṣu

Compound śobhayiṣyanti - śobhayiṣyantī -

Adverb -śobhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria