Declension table of ?śobhitavatī

Deva

FeminineSingularDualPlural
Nominativeśobhitavatī śobhitavatyau śobhitavatyaḥ
Vocativeśobhitavati śobhitavatyau śobhitavatyaḥ
Accusativeśobhitavatīm śobhitavatyau śobhitavatīḥ
Instrumentalśobhitavatyā śobhitavatībhyām śobhitavatībhiḥ
Dativeśobhitavatyai śobhitavatībhyām śobhitavatībhyaḥ
Ablativeśobhitavatyāḥ śobhitavatībhyām śobhitavatībhyaḥ
Genitiveśobhitavatyāḥ śobhitavatyoḥ śobhitavatīnām
Locativeśobhitavatyām śobhitavatyoḥ śobhitavatīṣu

Compound śobhitavati - śobhitavatī -

Adverb -śobhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria