Declension table of ?śubhita

Deva

NeuterSingularDualPlural
Nominativeśubhitam śubhite śubhitāni
Vocativeśubhita śubhite śubhitāni
Accusativeśubhitam śubhite śubhitāni
Instrumentalśubhitena śubhitābhyām śubhitaiḥ
Dativeśubhitāya śubhitābhyām śubhitebhyaḥ
Ablativeśubhitāt śubhitābhyām śubhitebhyaḥ
Genitiveśubhitasya śubhitayoḥ śubhitānām
Locativeśubhite śubhitayoḥ śubhiteṣu

Compound śubhita -

Adverb -śubhitam -śubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria