Declension table of ?śobhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśobhiṣyantī śobhiṣyantyau śobhiṣyantyaḥ
Vocativeśobhiṣyanti śobhiṣyantyau śobhiṣyantyaḥ
Accusativeśobhiṣyantīm śobhiṣyantyau śobhiṣyantīḥ
Instrumentalśobhiṣyantyā śobhiṣyantībhyām śobhiṣyantībhiḥ
Dativeśobhiṣyantyai śobhiṣyantībhyām śobhiṣyantībhyaḥ
Ablativeśobhiṣyantyāḥ śobhiṣyantībhyām śobhiṣyantībhyaḥ
Genitiveśobhiṣyantyāḥ śobhiṣyantyoḥ śobhiṣyantīnām
Locativeśobhiṣyantyām śobhiṣyantyoḥ śobhiṣyantīṣu

Compound śobhiṣyanti - śobhiṣyantī -

Adverb -śobhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria