Declension table of ?śuśubhuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśubhuṣī śuśubhuṣyau śuśubhuṣyaḥ
Vocativeśuśubhuṣi śuśubhuṣyau śuśubhuṣyaḥ
Accusativeśuśubhuṣīm śuśubhuṣyau śuśubhuṣīḥ
Instrumentalśuśubhuṣyā śuśubhuṣībhyām śuśubhuṣībhiḥ
Dativeśuśubhuṣyai śuśubhuṣībhyām śuśubhuṣībhyaḥ
Ablativeśuśubhuṣyāḥ śuśubhuṣībhyām śuśubhuṣībhyaḥ
Genitiveśuśubhuṣyāḥ śuśubhuṣyoḥ śuśubhuṣīṇām
Locativeśuśubhuṣyām śuśubhuṣyoḥ śuśubhuṣīṣu

Compound śuśubhuṣi - śuśubhuṣī -

Adverb -śuśubhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria