Declension table of ?śubhamāna

Deva

MasculineSingularDualPlural
Nominativeśubhamānaḥ śubhamānau śubhamānāḥ
Vocativeśubhamāna śubhamānau śubhamānāḥ
Accusativeśubhamānam śubhamānau śubhamānān
Instrumentalśubhamānena śubhamānābhyām śubhamānaiḥ śubhamānebhiḥ
Dativeśubhamānāya śubhamānābhyām śubhamānebhyaḥ
Ablativeśubhamānāt śubhamānābhyām śubhamānebhyaḥ
Genitiveśubhamānasya śubhamānayoḥ śubhamānānām
Locativeśubhamāne śubhamānayoḥ śubhamāneṣu

Compound śubhamāna -

Adverb -śubhamānam -śubhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria