Conjugation tables of ?vaṅgh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vaṅghāmi
vaṅghāvaḥ
vaṅghāmaḥ
Second
vaṅghasi
vaṅghathaḥ
vaṅghatha
Third
vaṅghati
vaṅghataḥ
vaṅghanti
Middle
Singular
Dual
Plural
First
vaṅghe
vaṅghāvahe
vaṅghāmahe
Second
vaṅghase
vaṅghethe
vaṅghadhve
Third
vaṅghate
vaṅghete
vaṅghante
Passive
Singular
Dual
Plural
First
vaṅghye
vaṅghyāvahe
vaṅghyāmahe
Second
vaṅghyase
vaṅghyethe
vaṅghyadhve
Third
vaṅghyate
vaṅghyete
vaṅghyante
Imperfect
Active
Singular
Dual
Plural
First
avaṅgham
avaṅghāva
avaṅghāma
Second
avaṅghaḥ
avaṅghatam
avaṅghata
Third
avaṅghat
avaṅghatām
avaṅghan
Middle
Singular
Dual
Plural
First
avaṅghe
avaṅghāvahi
avaṅghāmahi
Second
avaṅghathāḥ
avaṅghethām
avaṅghadhvam
Third
avaṅghata
avaṅghetām
avaṅghanta
Passive
Singular
Dual
Plural
First
avaṅghye
avaṅghyāvahi
avaṅghyāmahi
Second
avaṅghyathāḥ
avaṅghyethām
avaṅghyadhvam
Third
avaṅghyata
avaṅghyetām
avaṅghyanta
Optative
Active
Singular
Dual
Plural
First
vaṅgheyam
vaṅgheva
vaṅghema
Second
vaṅgheḥ
vaṅghetam
vaṅgheta
Third
vaṅghet
vaṅghetām
vaṅgheyuḥ
Middle
Singular
Dual
Plural
First
vaṅgheya
vaṅghevahi
vaṅghemahi
Second
vaṅghethāḥ
vaṅgheyāthām
vaṅghedhvam
Third
vaṅgheta
vaṅgheyātām
vaṅgheran
Passive
Singular
Dual
Plural
First
vaṅghyeya
vaṅghyevahi
vaṅghyemahi
Second
vaṅghyethāḥ
vaṅghyeyāthām
vaṅghyedhvam
Third
vaṅghyeta
vaṅghyeyātām
vaṅghyeran
Imperative
Active
Singular
Dual
Plural
First
vaṅghāni
vaṅghāva
vaṅghāma
Second
vaṅgha
vaṅghatam
vaṅghata
Third
vaṅghatu
vaṅghatām
vaṅghantu
Middle
Singular
Dual
Plural
First
vaṅghai
vaṅghāvahai
vaṅghāmahai
Second
vaṅghasva
vaṅghethām
vaṅghadhvam
Third
vaṅghatām
vaṅghetām
vaṅghantām
Passive
Singular
Dual
Plural
First
vaṅghyai
vaṅghyāvahai
vaṅghyāmahai
Second
vaṅghyasva
vaṅghyethām
vaṅghyadhvam
Third
vaṅghyatām
vaṅghyetām
vaṅghyantām
Future
Active
Singular
Dual
Plural
First
vaṅghiṣyāmi
vaṅghiṣyāvaḥ
vaṅghiṣyāmaḥ
Second
vaṅghiṣyasi
vaṅghiṣyathaḥ
vaṅghiṣyatha
Third
vaṅghiṣyati
vaṅghiṣyataḥ
vaṅghiṣyanti
Middle
Singular
Dual
Plural
First
vaṅghiṣye
vaṅghiṣyāvahe
vaṅghiṣyāmahe
Second
vaṅghiṣyase
vaṅghiṣyethe
vaṅghiṣyadhve
Third
vaṅghiṣyate
vaṅghiṣyete
vaṅghiṣyante
Future2
Active
Singular
Dual
Plural
First
vaṅghitāsmi
vaṅghitāsvaḥ
vaṅghitāsmaḥ
Second
vaṅghitāsi
vaṅghitāsthaḥ
vaṅghitāstha
Third
vaṅghitā
vaṅghitārau
vaṅghitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vavaṅgha
vavaṅghiva
vavaṅghima
Second
vavaṅghitha
vavaṅghathuḥ
vavaṅgha
Third
vavaṅgha
vavaṅghatuḥ
vavaṅghuḥ
Middle
Singular
Dual
Plural
First
vavaṅghe
vavaṅghivahe
vavaṅghimahe
Second
vavaṅghiṣe
vavaṅghāthe
vavaṅghidhve
Third
vavaṅghe
vavaṅghāte
vavaṅghire
Benedictive
Active
Singular
Dual
Plural
First
vaṅghyāsam
vaṅghyāsva
vaṅghyāsma
Second
vaṅghyāḥ
vaṅghyāstam
vaṅghyāsta
Third
vaṅghyāt
vaṅghyāstām
vaṅghyāsuḥ
Participles
Past Passive Participle
vaṅghita
m.
n.
vaṅghitā
f.
Past Active Participle
vaṅghitavat
m.
n.
vaṅghitavatī
f.
Present Active Participle
vaṅghat
m.
n.
vaṅghantī
f.
Present Middle Participle
vaṅghamāna
m.
n.
vaṅghamānā
f.
Present Passive Participle
vaṅghyamāna
m.
n.
vaṅghyamānā
f.
Future Active Participle
vaṅghiṣyat
m.
n.
vaṅghiṣyantī
f.
Future Middle Participle
vaṅghiṣyamāṇa
m.
n.
vaṅghiṣyamāṇā
f.
Future Passive Participle
vaṅghitavya
m.
n.
vaṅghitavyā
f.
Future Passive Participle
vaṅghya
m.
n.
vaṅghyā
f.
Future Passive Participle
vaṅghanīya
m.
n.
vaṅghanīyā
f.
Perfect Active Participle
vavaṅghvas
m.
n.
vavaṅghuṣī
f.
Perfect Middle Participle
vavaṅghāna
m.
n.
vavaṅghānā
f.
Indeclinable forms
Infinitive
vaṅghitum
Absolutive
vaṅghitvā
Absolutive
-vaṅghya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024